SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, MYSORE 489 वक्तव्यविशेषः____ अमुद्रिता चयमुपनिषत् अस्मिन् कोश समग्रा दृश्यते । अस्या एवापनिषद ऊर्ध्वपुण्डविषयकत्वाद्वराहरूपभगवदुपदिष्टत्वाच्च ऊर्ध्वपुण्डोपनिषत् वराहोपनिषदिात नामधेयद्वयं स्यादिति संभाव्यत । अत एवानयोविभिन्नाभिधानयोरप्यानुपूय॑क्यं परिदृश्यते । वराहोपनिषन्नानी इतो विभिन्नाऽन्याप्युपनिषदुपलभ्यते ॥ No. 447 (C 1512/2). वराहोपनिषत्. Varāhopanisat. Substance-Paper. Age of Ms.-Old. Size - 101 x 41 inches. Condition of Ms.-Good. Character--Andhra. Folios-3-12. Correct or incorrect--Correct. Lines on a page-14. Complete or incompleteLetters in a line-38. Complete. उपक्रमः सह नाववत्विति शान्तिः-- ___ अथ ऋभुर्वै महामुनिः देवमानेन द्वादशवत्सर तपश्चचार । तदवसाने वराहरूपी भगवान् प्रादुरभूत् । स होवाच-उत्तिष्टोत्तिष्ठ वरं वृणीष्वेति । सोदतिष्ठत्तस्मै नमस्कृत्योवाच-भगवन् कामिभिर्यद्यत्कामितं तत्तत् त्वत्सकाशात् स्वप्नेऽपि न याचे । समस्तवेदशास्रतिहासपुराणानि समस्तविद्याजालानि ब्रह्मादयः सुरास्सवें त्वद्रुपज्ञानात् मुक्तिमाहुः । अतस्त्वदूपप्रतिपादिकां ब्रह्मविद्यां बृहीति ॥ उपसंहारः यत्र तिष्ठति सा प्रोक्ता घटाख्या भूमिका वुधैः । न सजीवो न निर्जीवः काय तिष्ठति निश्चलम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy