SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ 488 DESCRIPTIVE CATALOGUE OF SANSKRIT ISS. [नेद: Subject in brief : In this Upanisat, Lord Vişnu, in the form of the great Pig (Varāhāvatāra), relates to the sage Sanatkumāra, the method and the greatness of wearing the Urdhvapundra. Another Upanișat called Urdhrapundropanişat seems to be identical with this Upanişat, since both of them contain the same matter written in the same order. There is, however, one more Varābopanişat entirely different from this Upanisat. उपक्रम: 'अथ श्रीवराहरूपिणं भगवन्तं प्रणम्य सनत्कुमारः पप्रच्छ । अधीहि भगवन् ऊर्ध्वपुण्ड्रविधि, किं द्रव्यं कियत्स्थानं का रेखाः को मन्त्रः किं फलमिति च । श्रीवराह उवाच-क्षीराब्धितः श्वेतद्वीपे क्षीरखण्डानानीय सटाभिर्विधृता (रळा श्वेतमृत्तिकाख्या मुक्तिसाधिका भवति । विष्णुपत्नीमहं देवीमिति श्वेतमृत्तिकां नमस्कृत्य ओमिति हस्तेनोद्धृत्य 'अश्वक्रान्ते रथक्रान्त' इत्यताभिः प्रार्थयत्' इत्यादि No. 227 कोशवत् ॥ उपसंहारः स च पुनराह केशवादिद्वादशनामाभिमरूर्ध्वपुण्डान्मृदैव करोतांति । यो वेदवित् ब्रह्मचारी गृहस्थो यतिश्च सर्वेभ्यो देवेभ्यो मुक्तो भवति सर्वेषु तीर्थेषु स्नातो भवति । सर्वैः देवैर्तातो भवति । अश्रोत्रिय श्रोत्रियो भवति । अनुपंनीतश्चोपनीतो भवति । आचक्षुसां पक्तिं पुनाति । न च पुनरावर्तते इति त्रिरित्याह भगवान् बराहरूपी। य एवं वेदेत्त्युपनिषत् ॥ ७॥ इति No. 227 कोशवत् ॥ इति वराहोपनिषत् समाप्ता ॥ प्रतिपाद्यविषयः अत्र ऊर्ध्वपुण्डधारणविधिः ऊध्वपुण्ड्रधारणप्राशस्त्यं च सनत्कु. माराय वराहरूपिणा भगवतोपदिष्टं दृश्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy