SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, MYSORE उपसंहारः - अखण्डानन्दस्वभावप्रमेयमनुभवैकवेद्यमपरोक्षतया भासमानं करतलामलकवत् साक्षादपरोक्षीकृत्य कृतार्थतया कामरागादिदोषरहितः शमदमादिसम्पन्नो लोभमद' मात्सर्य तृष्णाशा मोहादिरहितः षडङ्गाहङ्कारादिभिरस्पृष्टो वेत्ता वर्तते । एवमुक्तलक्षणो यस्स एव ब्राह्मण इति श्रुतिस्मृतीतिहासपुराणानामभिप्रायः । अन्यथा ब्राह्मणत्वसिद्धिर्नास्त्येव । सच्चिदानन्दमात्मानमद्वितीयं ब्रह्म भावयेत् आत्मानं सच्चिदातन्दं ब्रह्म भावयेदित्युपनिषत् ॥ ॥ वज्रसूच्युपनिषत्समाप्ता ॥ प्रतिपाद्यविषयः अस्यामुपनिषदि किं ब्राह्मण्यं जीववृत्ति उत देहगतं आहोस्विजातिरूपं किं वा ज्ञानरूपमथवा कर्मरूपमपिवा धर्मरूपमिति विकल्प्य एतत्सर्वपक्षनिरासपूर्वकं तत्स्वरूपं सम्यग्विविच्य प्रदर्शितं दृश्यते ॥ वक्तव्यविशेषः 487 कोशेऽस्मिन् इयमुपनिषत् समग्रा, सामशाखीयेति मुद्रिता च दृश्यते ॥ No. 446 (B927/3). * वराहोपनिषत् (ऊर्ध्वपुण्ड्रोपनिषत् ). * Varähopanisat. Substance-Paper. Size-8 x 6 inches. Character-Andhra. Shree Sudharmaswami Gyanbhandar-Umara, Surat Letters in a line-24. Age of Ms.-Modern. Condition of Ms. - Good. Correct or incorrect – Correct. incomplete Complete or Complete. Folios--17-18. Lines on a page-16. 1 मदभावमात्सर्य. 2— डम्भाहंकारादिभिरसंस्पृष्टचेता वर्तते' इति मुक्तिकोशे पाठः . www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy