SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ 486 DESCRIPTIVE CATALOGUE OF SA NSKRIT ISS. [वेदः. गमनात्पूतोभवति । ओम्, ईशानस्सर्वविद्यानामश्विरः सर्वभूतानां ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवोम् अस्तु सदाशिवोम् ॥ प्रतिपाद्यविषयः___ कुमारपरमेश्वरप्रश्नोत्तररूपायामस्थामुपनिषदि रुद्राक्षोत्पत्तिक्रममभिधाय तद्धारणादिमहिमा संगृह्यते ॥ वक्तव्यविशेषः___अमुद्रितेयमुपनिषदस्मिन् कोशे दृश्यते । आदौ न कोऽपि शान्तिमन्त्रो लिखितः॥ No. 445 (B496/1). वज्रसूच्युपनिषत् . Vajrasūcyupanișat. Substance-Paper. Age of Ms.--Modern. Size-8 x 6 inches. Condition of Ms.-Good. Character-Andhra. Folios-57-59. Correct or incorrect-Correct. Lines on a page-11. Complete or incompleteLetters in a line-20. Complete. उपक्रमः-- आप्यायन्त्विति शान्तिः ॥ वज्रसूचिं प्रवक्ष्यामि शस्त्रमज्ञानभेदनम् । दूषणं ज्ञानहीनानां भूषणं ज्ञानचक्षुषाम् ॥ ब्राह्मणक्षत्रियवैश्यशूद्रा इति चत्वारो वर्णाः । तेषां वर्णानां ब्राह्मण एव प्रधान इति वेवचनानुरूपस्मृतिभिरप्युक्तम् । तत्र चोद्यमस्ति । को वा ब्राह्मणो नाम । किं जीवः ? किं देहः? किं जातिः? किं ज्ञानम् ? किं कर्म ? किं धार्मिकः? किं वर्णः? किं पाण्डित्यम् ? इत्यष्टौ प्रश्नाः ॥ . Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy