SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY. ITSORE 485 ब्रह्महत्यासुरापानस्वर्णस्तयगुरुदारुगमनतत्संयोगपातकेभ्यः पूतो भवति। सवतीर्थफलमश्नुते । पतितसंभाषणात्पूतो भवति । पतिशतसहस्रपावनो भवति । शिवसायुज्यमवाप्नोति । न च पुनरावर्तते न च पुनरावर्तत इत्यों सत्यम् ॥ ॥ रुद्राक्षजाबालोपनिषत्समाप्ता ॥ प्रतिपाद्यविषयः-- No. 442 कोशवत्. वक्तव्यविशेषः कोशेऽस्मिन्नियमुपनिषत् मुद्रितरुद्राक्षजाबालोपनिषत्सदृक्षव दृश्यते ॥ No. 444 (667, 1). * रुद्राक्षोपनिषत्. * Rudraksopanisat. Substance-Palm-leaf. Letters in a line- -24. Size-7!xlt inches. Age of Ms.-Old. Condition of Ms.-Good. Character-Nagari. Correct or incorrect--Correct. Folio-22nd. Complete or incomplete--InLines on a page-6. complete. Subject in brief :-- This Upanişat briefly describes how Rudrākṣa came into being besides indicating the greatness of its being worn on one's body. उपक्रमः हरिः ओम् । अथ कुमारो भगवन्तं परमेश्वरं पप्रच्छ । अधीहि भगवन् ! कथं रुद्राक्षोत्पत्तिः । रुद्र उवाच-पुरा त्रिपुरदाहे निमीलिताक्षोऽहम् । तेभ्यो जलबिन्दवो भूमौ पतिताः । ते रुद्राक्षा जाताः ॥ उपसंहारः तेषां स्मरणमात्रेण दशदानसहस्रगोदानफलं लभते । धारणेन शिवेन सह मोदते । तद्धारणेन ब्रह्मगोघ्नसुरापानस्वर्णस्तेयगुरुतल्प Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy