SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ 484 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [97:गाणपत्यमवाप्नोति । तृतीयं जप्त्वा देवदेवमेव प्रविशतीत्यों सत्यमों सत्यमोमित्युपनिषत् ॥ ॥ इति बृहजाबालोपनिषत् समाप्ता ॥ ॥ इत्यष्टमं ब्राह्मणम् ॥ प्रतिपाद्यविषयः____ अस्यामुपनिषदि रुद्राक्षाणामुत्पत्तिः, तत्स्वरूपं, तल्लक्षणानि, तन्मु. खानि, तद्ब्रहणक्रमः, तद्धारणमन्त्राः, तद्दर्शनस्पर्शनफलानि, तद्धारणस्थानानि, धार्यसङ्ख्या, धारणकालाः इत्यादिकं सर्वमभिहितं No. 368 कोशवत् दृश्यते ॥ वक्तव्यावशेषः No. 368 कोशवत् . No. 443 (B 495/1). रुद्राक्षजाबालोपनिषत् (बृहजाबालोत्तरतापनीयोपनिषत् ). Rudräkșajā bālopanişat. Substance - Paper. Age of Ms.-Modern. Size-8x6 inches. Condition of Ms.-Good. Character-Andhra. Folios-6. Correct or incorrect-Correct. Lines on a page-13. Complete or incomplete-- Letters in a line-16. Complete. उपक्रमः No. 442 कोशवत् . उपसंहारः य इमामुपनिषदं ब्राह्मणस्सायमधीयानो दिवसकृतं पापं नाशयति। मध्याह्नेऽधीयानः षड्जन्मकृतं पापं नाशयति । सायं प्रातः प्रयुश्चानोऽनेकजन्मकृतं पापं नाशयति । षट्सहस्रलक्षगायत्रीजपफलमवानोति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy