SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, UYSORE 483 प्रतिपाद्यविषयः No. 440 कोशवत्. वक्तव्यविशेषः No. 440 कोशवत्. No. 442 (1973/29). रुद्राक्षजाबालोपनिषत् (बृहजाबालोत्तरतापनीयोपनिषत् ) Rudrākṣajābālo panișat. Substance-Palm-leaf. Age of Ms.--Old. Size-15x1 inches. Condition of Ms.-Good. Character-Nagari. Folios-265-269. Corrector incorrect-Correct. Lines on a page-52. Complete or incompleteLetters in a line-68. Complete. उपक्रमः अथ हैनं भगवन्तं कालाग्निरुद्रं भुसुण्डः पप्रच्छ । कथं रुद्राक्षो. त्पत्तिः । तद्धारणात् किं फलमिति । त होवाच भगवान् कालाग्निरुद्रः । त्रिपुरवधाय पुरोन्मीलिताक्षोऽहम् । तेभ्यो जलबिन्दवो भूमौ पतिताः। ते रुद्राक्षा जाताः सर्वानुग्रहार्थाय । तेषां नामोच्चारणेन दशगोप्रदानफलं । दर्शनस्पर्शनाभ्यां द्विगुणं त्रिगुणं फलं वदन्ति । अत ऊर्ध्व वक्तुं न शक्नोमि ॥ इत्यादि No. 368 कोशवत् ॥ उपसंहारः अथ कालाग्निरुद्रः प्रोवाच -योगध्यानानां शिव एको ध्येयरिशवंकरः सर्वमन्यत्परित्यज्य एतामधीत्य ब्राह्मणो वा क्षत्रियो वा गर्म. वासान्मुच्यते गर्भवासान्मुच्यत इति सत्यं सत्यम् । अथ कालाग्निरुद्र उवाच । सकृजप्त्वैव शुचिः पूतः कर्मण्यो भवति । द्वितीयं जप्त्वा D.C.I. 31* Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy