SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ 482 DESCRIPTIVE CATALOGUE OF SANSKRIT Mss. [वेदः आकाशमेकं संपूर्ण कुत्रचिन्नैव गच्छति । स यो ह वैतत्परमं ब्रह्म यो वेद वै मुनिः ॥ ब्रह्मैव भवति स्वस्थस्सच्चिदानन्दमात्रकः । इत्युपनिषत् । सह नाववत्विति शान्तिः ॥ ॥ इति रुद्रहृदयोपनिषत् समाप्ता ॥ प्रतिपाद्यविषयः शुकव्यासप्रश्नोत्तररूपतया परिदृश्यमानायामस्यामुपनिषदि रुद्रस्य सर्वदेवतात्मकत्वाभिधानपूर्वकं तन्नमस्कारमन्त्रान् प्रकाश्य परापरविद्यानिर्देशपूर्वकं ब्रह्मज्ञानं प्रशस्य तत्फलं चाभिहितं दृश्यते ॥ वक्तव्यविशेषः कोशेऽस्मिन् इयमुपनिषत्समग्रा दृश्यते । कृष्णयजुश्शाखान्तर्गतेति मुद्रिता च ॥ No. 441 (B 494/1). रुद्रहृदयोपनिषत्. Rudrahridayopanișat. Substance-Paper. ___Age of Ms.- Modern. Size-8x6 inches. Condition of Ms.-Good. Character-Andhra. Folios-5. Correct or incorrect-Correct. Lines on a page-13. Complete or incompleteLetters in a line-16. Incomplete. उपक्रमः No. 440 कोशवत्. उपसंहारः-- No. 440 कोशवत्. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy