SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ उपनिषत् GOVERNMENT ORIENTAL LIBRARY. MTSORE ___481 वक्तव्याविशेषः अध्यायपञ्चकरूपायामस्यामुपनिषदि अध्यायद्वयमात्रमस्मिन् कोशे उपलभ्यते ॥ अथर्वशाखान्तर्गतेति मुद्रितेयमुपनिषत् ॥ No. 440 (B913,7). रुद्रहृदयोपनिषत् . Rudrabridayopanişat. Substance-Paper. Age of Ms.-Old. Size-8x6 inches. Character-Grantha. Condition of Ms.-Good. Folios-53-55. Correct or incorrect--Correct Lines on a page-15. Complete or incompleteLetters in a line--22. ___Complete. उपक्रमः सह नाववत्विति शान्तिः ॥प्रणम्य शिरसा पादौ शुको व्यासमुवाच ह । को देवस्सर्वदेवेषु कस्मिन् देवाश्च सर्वशः ॥ कस्य शि(शुश्रूषणात् नित्यं प्रीता देवा भवन्ति मे । तस्य तद्वचनं श्रुत्वा प्रत्युवाच पिता शुकम् ॥ श्रीवेदव्यास उवाच सर्वदेवात्मको रुद्रस्सर्वे देवाश्शिवात्मकाः । रुद्रस्य दक्षिणे पार्वे रविब्रह्मा त्रयोऽग्नयः ॥ उपसंहारः-- स्वशरीरे स्वयंज्योतिस्स्वरूपं सर्वसाक्षिणम् । क्षीणदोषाः प्रपश्यन्ति नेतरे माययाऽऽवृताः ॥ एवंरूपपरिज्ञानं यस्यास्ति परयोगिनः । कुत्रचित् गमनं नास्ति तस्य पूर्णस्वरूपिणः ॥ D.C.I. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy