SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY. ITSORE 471 प्रतिपाद्यविषयः दशश्लोकीपरिमितायामस्यामुपनिषदि उररीकृतयत्किञ्चिदासनबन्धन नासाग्रन्यस्तदृष्टिना प्रणवचिन्तनपूर्वकं ब्रह्मानुध्यांन फलावाप्तिरित्याभिधीयते ॥ वक्तव्यविशेषः यजुश्शाखान्तर्गततया मुद्रितायामस्यामुपनिषदि प्रथमाध्यायमध्य पारदृश्यमानं श्लोकदशकमेवात्र कोशे योगशिखोपनिषन्नाम्ना लिखितं दृश्यते । मुद्रितकोशपरिदृश्यमानायामस्यामुपनिषदि तु भूयान् ग्रन्थ उपलभ्यते ॥ No. 431 (B 124/2). रहस्योपनिषत् . Rahasyopanisat. Substance-Paper. Age of Ms.---Modern. Size-73X6 inches. Condition of Ms.--Good. Character-Kannada. Corrector incorrect-InFolios-23-29. correct Lines on a page-12. Complete or incompleteLetters in a line-13. ____Complete. उपक्रमः 1 (परमात्मा(परात्मा)द्वैतसत्यात्मा प्रत्यगानन्दचिद्धनः । आश्रये दक्षिणामूर्तिमवाङ्मनसगोचरम् ) ॥ अथातो रहस्योपनिषदो व्याख्यास्यामः । देवर्षयो ब्रह्माणं संपूज्य प्रणिपत्य पप्रच्छ( पप्रच्छुः) । भगवानस्माकं रहस्योपनिषदमनुबृहीति । ब्रह्मावाच पुरा व्यासो महातेजाः सर्वे देवतपोधनाः । प्रणिपत्य शिवं साम्वं कृताञ्जालरुवाच ह ॥ 1 श्लोकोऽयं लिखितकोशान्तरे न दृश्यते. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy