SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ 470 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [वेदः No. 430 (B 1973/21). योगशिखोपनिषत् . Yogaśikhopanișat. Substance-Palm-leaf. । Age of Ms.-Old. Size--15x1 inches. Condition of Ms.-Good. Character-Nagari. Folios-226-227. Correct or incorrect-Correct. Lines on a page- 4. Complete or incomplete-InLetters in a line-- 68. ___complete. उपक्रमः अथ योगशिखां प्रवक्ष्यामि सर्वज्ञानेषु चोत्तमाम् । यदाऽनुध्यायते मन्त्रं गात्रकम्पोऽथ जायते ॥ आसनं पद्मकं बद्धा यच्चान्यदपि रोचते । नासिकाग्रे च दृष्टिं कुर्याद्धस्तपादौ तु संयतौ ॥ मनस्सर्वत्र संगृह्य ओंकारं तत्र चिन्तयेत् । ध्यायते सततं प्राज्ञो हृत्कृत्वा परमेष्ठिनम् ॥ उपसंहार: अथ ते(तद् ध्यायते जन्तुरालस्यादप्रमादतः । यदि त्रिकालमावर्तेत् स गच्छेत्पुण्यसम्पदम् ॥ पुण्यमेतत्समासाद्य संक्षिप्य कथितं मया । लब्धयोगोऽथ बुध्येत प्रसन्नं परमेष्ठिनम् ॥ जन्मान्तरसहस्रेषु यदा क्षीणानुकिल्विषः । तदा पश्यति योगेन संसारोच्छेदनं महत् ॥ संसारोच्छेदन महदिति ॥ ॥ इति योगशिखोपनिषत् समाप्ता ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy