SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ 472 DESCRIPTIVE CATALOGUE OF SANSKRIT USS. [à: शुकस्य मम पुत्रस्य वेदसंस्कारकर्मणा(णि)। ब्रह्मोपदेशकालोऽयमिदानी समुपासितः(समुपस्थितः) । उपसंहारः यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः । तस्य प्रकृतिलीनस्य यः परस्स महेश्वरः ॥ उपदिष्टश्शिवेनेति शुकस्तन्मयतां गतः । उत्थाय प्रणिपत्येशं त्यक्ताशेषपरिग्रहः ॥ परब्रह्मपयो राशिप्लवंतिच(राशौ प्लवन्निव) ययौ तदा । प्रव्रजन्तं तमालोक्य कृष्णद्वैपायनो मुनिः ॥ अनुद्रवन् आजुहुचु(आजुहाव)पुत्रविश्लषकातरः । प्रतिनेदुस्तदा सर्वे जगत्स्थावरजङ्गमाः ॥ तच्छुत्वा सकलानादौ(कार)व्यासस्सत्यवतीसुतः । पुत्रेण सहितः प्रीत्या परानन्दमुपेयिवान् ॥ यो रहस्योपनिषदमधीते गुर्वनुग्रहात् साक्षात्कैवल्यमश्नुत इति ॥ ॥ रहस्यब्रह्मोपनिषत् समाप्ता ॥ प्रतिपाद्यविषयः-- __ अत्र व्यासपुत्राय शुकाय व्यासप्रार्थितेनेश्वरेण प्रणवगायत्रयादिमन्त्रोपदेशपूर्वकं तत्त्वमस्यादिवाक्यमुपदिश्य तदर्थ उपदिष्टो दृश्यते ॥ वक्तव्यविशेषः इयमेवोपनिषत् शुकरहस्योपनिषन्नाम्ना कृष्णयजुश्शाखान्तर्गतेति मुद्रिता दृश्यते । अत्रादौ शान्तिमन्त्रो न दृश्यते । अस्या एवोपनिषदो ग्रन्थान्तपरिदृश्यमानलेखेन रहस्यब्रह्मोपनिषदित्यपि नामान्तरं ज्ञायते ॥ _No. 432 (B 491/1). रहस्योपनिषत् . Rahasyopanisat. Substance-Paper. Character-Andhra. Size-8x6 inches. Folios-33-38. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy