SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ संहिता ] GOVERNMENT ORIENTAL LIBRARY, MYSORE सिञ्चामि । हे स्कन्न त्वां प्रजामायुर्धनं प्रजादभिस्सह त्वामेकत्र सिञ्चामि । यजुषा अनेन मन्त्रेण ॥ उपसंहारः पारयिष्णुं पारप्रापणसमर्था, पार तीर कर्मसमाप्तौ 'णेश्छन्दसि' इतीष्णुच् । ईदृशीं पृथिवीं देवीं स्वारुहं सुष्ठु आरोहामि । छान्दसो लुङ् ॥ इति पञ्चमप्रपाठके एकादशोऽनुवाकः । इति श्रीमहभास्करमिश्रविरचिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये प्रथमकाण्डे पञ्चमप्रपाठकः समाप्तः ॥ प्रतिपाद्यविषयः भभास्कराये तैत्तिरीयप्रथमकाण्डपञ्चमप्रश्नभाष्येऽस्मिन् पुनराधेयाग्नयुपस्थान मन्त्रब्राह्मणकाम्येष्टियाज्याप्ररोनुवाक्या ऐष्टिकयाजमानमन्त्रब्राह्मणपशुकामादिकाम्यष्टिपुरोनुवाक्यायाज्याश्च सावतरणं सशब्दव्युत्पादनं च विव्रियन्ते ॥ वक्तव्यविशेषः— 21 कोशेऽस्मिन् पूर्व प्रथमकाण्डे षष्ठप्रनभाष्यं ततः पञ्चमप्रश्नभाष्यं च लिखितं दृश्यते । ततश्च पञ्चषेषु पत्रेषु द्वितीयकाण्डे द्वितीयप्रश्न षष्ठानुवाकस्य संगृहीता काचन व्याख्या दृश्यते । नामधेयं च तस्या नोपलभ्यते ॥ No. 20 (A 3). तैत्तिरीयसंहिताभाष्यं (कृष्णयजुस्संहिताभाष्यं) ज्ञानयज्ञाख्यम् . Taittiriya-samhita bhasyam, styled Jñānayajña. Author- Batta-Bhāskara Misra. Substance-Paper. Size—13 × 83 inches. Character—Telugu. Shree Sudharmaswami Gyanbhandar-Umara, Surat Folios-- 107. Lines on a page-22. Letters in a line-27. Age of Ms.—Not very mod eru. www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy