SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ 22 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [ag: Condition of Ms.- Sound. I Complete or incomplete-InCorrect or incorrect-Not | complete. very incorrect. उपक्रमः___ हरिः ओम् ॥ अतः परं काम्याः पशवो विर्धायन्ते काम्यप्रायाः, नौमित्तिकानां च मध्येऽभिधानात् । तेषां वेद्यादिनियमो नास्ति । वैश्वदेवकाण्डं 'वायव्य श्वेतमालभेत' इत्यादि । 'पीवोन्नां रयिवृधः' इत्यारभ्य षडचो याज्यानुवाक्याः, वपायाः पुरोडाशस्य हविष इति द्वेद्वे । वायव्यं वायुदेवत्यं श्वेतं श्वेतवर्णमालभेत भूतिकामः। आलम्भनं नियोजनम् । भूतिः धनवत्ता, तां कामयत इति ॥ उपसंहारः___ अपि च, भद्रे भजनीये कल्याणे सौमनसे सौमनस्यहेतुके तत्प्रदानहेतुकसर्वाभिमतसिद्धिरूपकल्याणे च स्यामेति । येऽविनियुक्ता मन्त्रास्ते लिङ्गेन काप्यनुरूपे कर्मणि विनियोक्तव्याः ॥ इति श्रीभभास्करमिश्रविरचिते यजुर्वेदभाष्ये ज्ञानयज्ञाल्ये द्वितीयकाण्डे षष्टप्रश्ने द्वादशोऽनुवाकः ॥ द्वितीयकाण्डस्समाप्तः ॥ प्रतिपाद्यविषयः द्वितीयकाण्डेऽस्मिन् प्राधान्येनाभिहिताः काम्येष्टयुपयोगिमन्त्रायाज्यापुरोनुवाक्यादयश्च नातिव्याससमासं क्लिष्टशब्दप्रक्रियास्वरानरूपणपूर्वकं च साधु विवियन्ते ॥ वक्तव्यविशेषः अत्र कोशे द्वितीयकाण्डमात्रस्य भाष्यं दृश्यते ॥ No. 21 (1013). तैत्तिरीयसंहिताभाष्यं (कृष्णयजुस्संहिताभाष्यम्) ज्ञानयज्ञाख्यम्. Taittiriya-samhita-bhāsyam, styled Jnanayajna. Author-Bhatta-Bhaskara- Substance-Palm-leaf. Miśra. Size-191x1 inches. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy