SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ 20 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. अत्राहुः --- यदधीतमविज्ञातं निगदेनैव शब्द्यते । अनग्नाविव शुष्कैधो न तज्जलति कर्हिचित् " ॥ उपसंहारः--- माकिरिति छान्दस उपजनः, निपातान्तरं वा । यथाऽऽह गणकारः - 'यत्र नाकेनहितः (माकिर्न किर्नभः ) ' इति । ईलुङि विकरण व्यत्ययेन च्लेरङादेशः । 'अनुदात्ते च क्रुरपरे' (कुधपरे ) इति संहितायां प्रकृतिभावः ॥ प्रतिपाद्यविषयः - No. 17 कोशे द्रष्टव्यः. वक्तव्यविशेषः अत्र कोशे भट्टभास्करभाष्यं प्रथमकाण्डे आदितः प्रभृति चतुर्थे प्रश्ने समग्रप्राय चतुर्विंशानुवाकान्तमस्ति. No. 19 (B751 ). तैत्तिरीयसंहिताभाष्यं ( कृष्णयजुस्संहिताभाष्यं) ज्ञानयज्ञाख्यम् : Taittiriya-samhita bhāsyam, styled Jnñānayajña. Author—Bhatta-Bhāskara Misra. Substance-Paper. Size—77 × 62 inches. Character — Telugu. Folios— 30 + 44. Lines on a page—19. Letters in a line - 15. उपक्रमः [ वेदः Shree Sudharmaswami Gyanbhandar-Umara, Surat Age of Ms. Appears to be old. Condition of Ms.—Tolerably good. Correct or_incorrect —Not very correct. Complete or incomplete-Incomplete. हरिः ओम् ॥ अथ प्राजापत्यमेव काण्डं याजमानं, आज्यसांना: स्कन्नस्य सम्भरति 'सं त्वा' इत्यनुष्टुभा । स सिञ्चामि सह य्ययोः www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy