SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ उपनिषत् Gor ERNMENT ORIENTAL LIBRART; MYSORE 467 यथा तृतीयकाले तु रविः प्रत्याहरेत् प्रभाम् । तृतीयाङ्गस्थितो योगी विकारं मानसं हरेत् ॥ ॥ इत्युपनिषत् ॥ योगचूडामण्युपनिषत्समाप्ता ॥ वक्तव्यविशेषः ___ अत्र सिद्धासनकमलासननिर्देशपूर्वकं देहान्तर्गतषट्चक्रस्वरूपं निरूप्य नाडीचक्रं च विविन्य दर्शयित्वा अजपागायत्रीजपं प्रशस्य जालंधरादिवन्धविवेचनपूर्वकं खेचरीमुद्रादिकमप्यभिधाय सृष्टिस्थिति संहारक्रमं निर्वर्ण्य देहमूर्त्यवस्थास्थानत्रयविवेचनपूर्वकं प्रणवस्वरूपं ध्यानक्रम च प्रातपाद्य समाधिस्वरूपप्रकाशनपूर्वकं षडङ्गयोगाभ्यसनक्रमश्चेत्यादिकं प्रतिपादितम् ॥ वक्तव्यविशेषः कोशेऽस्मिन्नियमुपनिषत् मुद्रितसदृक्षा समग्रा दृश्यते । No. 427 लिखितकोशान्तरे चैतत्समाननामधेयाऽत्यन्तविभिन्नानुपूर्वीकाऽन्याप्युप. निषद्दश्यते ॥ No. 428 (4136/7). योगशिखोपनिषत् . Yogasikhopanisat. Substance-Palm-leaf. Letters in a line-50. Size--91 X 2 inches. Age of Ms.-Old. Condition of Ms.--Good. Character-Andhra. Correct or incorrect-Correct. Folios-30-39. Complete or incompleteLines on a page-15. Complete. उपक्रमः सह नात्रीत्वति शान्तिः ॥ सर्वे जीवास्सुखैर्दुःखैर्मायाजालेन वेष्टिताः । तेषां मुक्तिः कथं देव कृपया वद शङ्कर ॥ D.C.I. 30* Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy