SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [ वेदः यशान्तिमन्त्रो लिखितां दृश्यते । ततश्चेयमुपनिषत्किशाखीयेत्यपि विमर्श नीयम् ॥ 466 Substance--Paper. Size - 8 x 6 inches. Character-Andhra. No. 427 (B488/1 ) . योगचूडामण्युपनिषत् . Yogacūḍāmanyupaniṣat. Folios-1-14 . Lines on a page---11. Letters in a line - 16. उपक्रमः— उपसंहारः- आप्यायन्त्विति शान्तिः ॥ योगचूडामणिं वक्ष्ये योगिनां हितकाम्यया । कैवल्यसिद्धिद गूढं सेवितं योगवित्तमैः ॥ आसनं प्राणसंरोधः प्रत्याहारश्च धारणा । ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट् ॥ एकं सिद्धासनं प्रोक्तं द्वितीयं कमलासनम् । षट्चक्रं षोडशाधारं त्रिलक्ष्यं व्योमपञ्चकम् ॥ Age of Ms. — Modern. Condition of Ms. -- Good. Correct or incorrect - Correct. Complete or incompleteComplete. यथा सिंहो गजो व्याघ्रो भवेद्वश्यश्शनैरशनैः । तथैव सेवितो वायुरन्यथा हन्ति साधकम् ॥ युक्तं युक्तं त्यजेद्वायुं युक्तं युक्तं प्रपूरयेत् । युक्तं युक्तं प्रबभीयादेवं सिद्धिमवाप्नुयात् ॥ चरतां चरादीनां विषयेषु यथाक्रमम् । तत्प्रत्याहरणं तेषां प्रत्याहारस्स उच्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy