SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ 464 DESCRIPTIVE CATALOGUE OF SANSKRIT viss. (az. तमुवाच हृषीकेशो वक्ष्यामि शृणु तत्वतः । सर्वे जीवाः सुखदुःखैर्मायाजालेन वेष्टिताः ॥ उपसंहारः No. 423 कोशवत्. प्रतिपाद्यविषयः___अत्र लिखितपूर्वकोशद्यांपेक्षयाऽऽधिक्येन दृश्यमानैः 128 श्लोकैः जीवात्मपरमात्मस्वरूपं, ज्ञानयोगयोरुभयोरपि मोक्षोपयोगित्वं, मन्त्रयो. गलययोगहठयोगराजयोगानां तदङ्गयमनियमासनादीनां च स्वरूपं तदभ्यसनतत्सिाद्धप्रकारादिकं चानुवर्णितं दृश्यते ।। वक्तव्यविशेषः__ कोशेऽस्मिन् पूर्वकोशद्वयापेक्षया मध्ये 128 श्लोका अधिका दृश्यन्ते। याजुषशन्तिमन्त्रपाठ आदौ दृश्यते ॥ No. 426 (3581/33). योगचूडामण्युपनिषत् . Yogacūdāmanyupanişat. Substance-Palm-leaf. Age of Ms.--Old. Size-20x2 inches. Condition of Ms. -Good. Character-Andhra. Folios-35. Corrector incorrect-Correct. Lines on a page--10. Complete or incomplete-InLetters in a live complete. उपक्रमः भद्रं कर्णेभिरिति शान्तिः ॥ योगचूडामाणिं वक्ष्ये योगिनां हितकाम्यया । कैवल्यसिद्धिदं गूढं सेवितं ब्रह्मवित्तमैः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy