SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ J91947] GOVERNMENT ORIENTAL LIBRARY, VYSORE 463 उपसंहारः No. 423 कोशवत्. प्रतिपाद्यविषयः___No. 423 काशवत् . वक्तव्यविशेषः _No. 423 कोषवत् । इयमुपनिषदर्थववेदीयेत्यन्ते लिखितं दृश्यते । ( No. 423) लिखितकोशान्तरे शान्तिमन्त्र एव न दृश्यते (No. 425) अपरस्मिश्च कोशे याजुषशान्तिमबलेखनमादौ दृश्यते । अतः किंशाखीययमुपनिषदिति चिन्तनीयम् ॥ No. 425 (B 489/1). योगतत्वोपनिषत् . Yogatattvopanişat. Substance-Paper. Age of Ms.—Modern. Size-8 x 6 inches. Condition of Ms.-Good. Character-Andlira. Folios-52-65. Correct or incorrect-Correct. Lines on a page-11. Complete or incompleteLetters in a line-16. ____Complete. उपक्रमः हारीः ओम् । सह नाववत्विति शान्तिः ॥ योगतत्वं प्रवक्ष्यामि योगिनां हितकाम्यया । यच्छत्वा च पठित्वा च सर्वपापैः प्रमुच्यते । विष्णुर्नाम महायोगी महाभूतो महातपाः । तत्वमार्गे यथा दीपो दृश्यते पुरुषोत्तमः । तमाराध्य जगन्नाथं प्रणिपत्य पितामहः । पप्रच्छ योगतत्वं मे वृहिचाष्टाङ्गसंयुतम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy