SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ 462 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [वेदः. शुद्धस्फटिकसंकाशं निष्कळं पापनाशनम् । लभते योगयुक्तात्मा पुरुषस्तत्परं पदम् ॥ कूर्मस्त्वपानोबाधीत(स्स्वपाणिपादादि) शिरस्यात्मनि धारयेत् । एवं द्वारेषु सर्वेषु वायुपूरितरेचितः ॥ निषीदंतु(निषिद्धे तु) नवद्वारे ऊर्ध्व प्राण(प्राङ्नि) श्वसंस्तथा। घटमध्ये यथा दीपो निहितं निवातं) कुम्भकं विदुः ॥ निषिर्द्धनवभिर्निर्जने निरुपद्रवे । निश्चित चात्मभूतानां(त्यात्ममात्रेण) अरिष्ट (अवशिष्टं योगसेवया ॥ ॥ इति योगतत्त्वोपनिषत् समाप्मा || प्रतिपाद्यविषयः __ अत्र चतुर्दशभिः श्लोकः संसृतं गुप्सितत्वहेतृन्निरूप्य हृत्पझे प्रणवानुध्यानरूपयोगस्वरूपं तत्फलं च प्रतिपाद्यते ॥ वक्तव्यविशेषः___अस्मिन् कोशे मुद्रितैतदुपनिषदादौ पारदृश्यमानः 129 श्लोकपारमितो ग्रन्थो नोपलभ्यते ॥ No. 424 (1973/27). योगतत्वोपनिषत् . Yogatattvopavisat. Substance - Palm-leaf. Letters in a line-68. Size-15x1 inch.. Age of Ms.-Old. Condition of Ms.-Good. Character-Nagari. Correct or incorrect--Correct. Folio: --236-237. Complete or incompleteLines on a page --!. Complete. उपक्रमः No. 423 कोशवत् . Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy