SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ उपनिषत् GOVERNMENT ORIENTAL LIBRARY, UTSORE 461 कथितः। देहगतषदचक्राणां नामानि कथयित्वा तेषां स्थानान्यभिहितानि । शब्दविलयक्रमकथनपूर्वकं पिण्डाण्डब्रह्माण्डयोविलयक्रमः कथितः । ब्रह्मस्वरूपतदुपासनाकाकथनपूर्वकं जीवन्मुक्तत्वादहमुक्तत्व चाभिहिते॥ वक्तव्यविशेष. तृतीयाध्यायमात्रमस्मिन् कोशे परिदृश्यते । यजुश्शाखान्तर्गततया मुद्रितायामस्यामुपनिषाद त्रयोऽध्यायाः परिदृश्यन्ते ॥ No. 423 (B 927/9). योगतत्त्वोपनिषत्. Yogatattvopanişat. Substance-Paper. Age of Ms.- Modern. Size--8 x 6 inches. Condition of Ms.-Good. Character-Andhra. Correct or incorrect--InFolios-25-26 ___correct. Lines on a page-16. Complete or incomplete-InLetters in a line-24. complete. उपक्रमः -- योगतत्त्वं प्रवक्ष्यामि योगिनां हितकाम्यया । यच्छुत्वा च पठित्वा च सर्वपापैः प्रमुच्यते ॥ विष्णुनामा महायोगी महाभूतो महातपाः । तत्वमार्गे यथा दीपो दृश्यते पुरुषोत्तमः ॥ यः स्तनः पूर्वपीतस्तं निष्पीड्य मुदमनते । यस्माजातो भगात्पूर्व तस्मिन्नेव भगे रमेत् ॥ उपसंहारः अकाररेचितं पद्ममुकारेणैव भिद्यते । मकार लभत नादमर्धमात्रा तु निश्चला ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy