SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY. MYSORE कोपस्य मम वैराग्यदायिने दोषचोदिने । यत्र सुप्ता जना नित्यं प्रवुद्धस्तत्र संयमी ॥ प्रबुद्धा यत्र ते विद्वन् सुषुप्तं याति योगिराट् । चिदिहास्तीति चिन्मात्रमिदं चिन्मयमेव च ॥ चित्तं चिदहमेते च लोकाश्चिदिति भावय । यतीनां तदुपादेयं पारहंस्यं परं पदम् ॥ नातः परतरं किञ्चित् विद्यते मुनिपुङ्गव ॥ प्रतिपाद्यविषयः ॥ इत्युपनिषत् ॥ इति याज्ञवल्क्योपनिषत्समाप्ता ॥ No. 420 कोशवत्. वक्तव्य विशेष: अस्मिन् कोशे इयमुपनिषत्समग्रा दृश्यत । कोशेऽस्मिन्नुपनिषदादौ शुक्लयजुश्शाखीयशन्तिमन्त्रो लिखितः । पूर्वकोशापेक्षयाऽस्मिन् कोशsन्त्यभागे 29 श्लोका अधिका दृश्यन्ते । एवं मुद्रितेऽपि ॥ Substance-Paper. Size -- 8 x 6 inches. Character - Andhra. Folios-3. उपक्रमः No. 422 (B487 / 1). योगकुण्डल्युपनिषत्. Yogakundalyupaniṣat. Lines on a page-13. Letters in a line-16. 459 सह नाववत्तिति शान्तिः । पद्मज उवाचअमावास्या च प्रतिपत्पौर्णमासी च शंकर | अस्याः का वर्ण्यते संज्ञा एतदाख्याहि तत्त्वतः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat Age of Ms.-Modern. Condition of Ms. - Good. Correct or incorrect-Correct. Complete or incomplete-Incomplete. www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy