SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. प्रतिपाद्यविषयः अत्र संन्यासपरिग्रहकालतत्प्रकारप्रदर्शनपूर्वकं संन्यासिनामावश्यका धर्मा अभिधीयन्ते ॥ वक्तव्यविशेषः-- कोशेऽस्मिन् इयमुपनिषत् समग्रा दृश्यते । कोशेऽस्मिन्नुपनिषदादौ आथर्वणशान्तिमन्त्रो लिखितो दृश्यते । कोशान्तरे तु शुक्लयजुश्शाखीयशान्तिमन्त्रो लिखितः । लिखितकोशान्तरे मुद्रिते च अन्त्यभागे श्लोकरूपेण परिदृश्यमाना ग्रन्था अत्र न दृश्यन्ते ॥ No. 421 (B 486/1) याज्ञवल्क्योपनिषत् . Yājñavalkyopanişat. Substance-Paper. | Age of Ms.- Modern. Size-8x6 inches. Condition of Ms.--Good. Character--Andhra. Folios-5. Corrector incorrect-Correct. Lines on a page --13. Complete or iucompleteLetters in a line-18. ___Conmplete. उपक्रमः No. 420 काशवत्. उपसंहारः धर्मार्थकाममोक्षाणां प्रसह्य पारपन्थिने । . नमोऽस्तु मम कोपाय स्वाश्रयज्वालिन भृशम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy