SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ उपनिषत् वक्तव्य विशेषः इयमुपनिषत् अस्मिन् कोश समग्रा परिदृश्यते अमुद्रिता च । शान्तिमन्त्रो न कोऽप्यत्राद्यन्तयोर्लिखितो दृश्यते ॥ उपक्रम: Substance-Palm-leaf. Size - 20 × 21 inches. Character — Audhra. Folios-- 33 one side only. Lines on a page — 19. Letters in a line-94. GOVERNMENT ORIENTAL LIBRARY, MYSORE 457 उपसंहारः No. 420 (3581 25). याज्ञवल्क्योपनिषत्. Yajnavalkyopanisat. -- भद्रं कर्णेभिरिति शान्तिः । जनको ह वैदेहो याज्ञवल्क्यमुपसमेत्यांचाच । भगवन् संन्यासमनुब्रूहीति । कथं संन्यासलक्षणम् । स हे - वाच याज्ञवल्क्यः । ब्रह्मचर्य समाप्य गृही भवेत् । गृहात् वनी भूत्वा प्रव्रजेत् । यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेत् गृहाद्वा वनाद्वा । अथपुन रवती वाव्रती वा स्नातको वाऽस्नातको वा उत्सन्नाग्निरननिको वा यदहरेव विरजेत्तदहरेव प्रव्रजेत् ॥ 1 Age of Ms.-Old. Condition of Ms. --- Good. Correct or incorrect - Correct.. Complete or incomplete – Iu· complete. शून्यागारदेव गृहतृणकूटवल्मीकवृक्षमूलकुलालशालाग्निहोत्रभवन - नदीपुळिनगिरिकुहरकन्दरकोटर्निर्झरस्थण्डिलेष्वनिकेतनिवास्यप्रयत्त्र : शुभाशुभकर्मनिर्मूलनपरो ग्रामैकरात्रं संचरन् संन्यासेन देहत्यागं करोति यस्स परमहंसां नामेत्युपनिषत् ॥ ॥ याज्ञवल्क्योपनिषत्समाप्ता ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy