SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ 456 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [वे: Correct or incorrect — Correct. Condition of Ms.-Good. Thirteenth and fifteenth leaves are broken on one side. Subject in brief : —— Complete or incompleteComplete. This Upaniṣat relates how to write Sri Cakram and its constituent Cakrams and states how to ponder over the deities connected therewith. उपसंहारः- उपक्रमः--- ओं शान्तिः ॥ कादिविद्याया गालवगोत्रं गालवच्यावनाप्तवानत्र्यायम् | हादिविद्यायाः तैतलसगोत्रं एकार्षेयम् । चूडामणि तन्त्रे । हरिः ओं - देवा ह वै भगवन्तमब्रुवन् । महाचक्रं नाम चक्रनायकं नो ब्रूहीति । सर्वकामिकं सर्वाराध्यं सर्वरूपं सर्वतोमुखं मोक्षद्वारं यद्योगिन उपविश्य परं ब्रह्म भित्त्वा निर्वाणमधिशेते । तान् होवाच भगवान् श्रीचक्रं व्वाख्यास्यामः ॥ " ४ या - ति सर्वमन्त्रात्मिके तमः । ४ या -- ति सर्वयन्त्रात्मिके त - मः । ४ या - ति महामाहेश्वर्यादिदशावरणदेवता . त - मः ॥ ... ४ या - ति सर्वयोगिनीदेवता त -मः । ४ या - ति श्रीराजराजेश्वरी परा देवता त -मः ॥ भगवान् ब्रह्मविदित्येतैर्मन्त्रैः भगवतीं यजेत् । ततो देवी स्वात्मानं दर्शयति । तस्माद्य एतैर्मन्त्रैर्यजति स ब्रह्मणस्पतिः सोऽमृतत्वं च गच्छति । य एवं वेदेत्युपनिषत् ॥ ॥ इति यन्त्रविवरणोपनिषत् समाप्ता ॥ प्रतिपाद्यविषयः अत्र श्रीचक्रलेखनक्रम निरूपणपूर्वकं तदन्तर्गतचत्रेषु तत्तद्देवतानामुपासनाक्रमश्च प्रतिपादितः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy