SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ 455 उपनिषत् GOVERNMENT ORIENTAL LIBRARY, MYSORE गन्तव्यदेशहीनोऽस्मि गमनादिविवर्जितः । सर्वदा समरूपोऽस्मि शान्तोऽस्मि पुरुषोत्तमः ॥ एवं स्वानुभवो यस्य सोऽहमस्मि न संशयः। यश्शृणोति सकृद्वाऽपि ब्रह्मैव भवति स्वयम् ।। ॥ इत्युपनिषत् । मैत्रेय्युपनिषत्समाप्ता ॥ प्रतिपाद्यविषयः अध्यायत्रितयपरिमितायामस्यामुपनिषदि प्रथमेऽध्याये-बृहद्रथनाम्नो राज्ञो लोकमिमं नश्वरं शरीरं च जुगुप्सावहं पश्यतो वैराग्योत्पत्तिवर्णनपूर्वकं जातवैराग्याय तस्मै शाकायन्यमुनिना चित्तमलशोधनोपदेशपुरस्सरं चात्मतत्वं निरूपितं दृश्यते ॥ द्वितीयेऽध्याये-आन्तरस्नानशौचभैक्षादिस्वरूपं निरूप्य संन्यासस्वरूपं तत्र कर्तव्यं च संग्रहेण प्रदर्श्यते ॥ तृतीयेऽध्याये-आत्मनोऽनुसंधानक्रमः प्रपञ्चयते ॥ वक्तव्यविशेषः कोशेऽस्मिन्नियमुपनिषत्समग्रा दृश्यते । सामवेदान्तर्गतेयमिति मुद्रिता च । संगृहीतानामेषामर्थानां विस्तृतशैल्या प्रतिपादनपरा मैत्रायणीयोपनिषन्नामाऽन्याऽप्युपनिषद्दश्यते ॥ No. 419 (115/2). *यन्त्रविवरणोपनिषत्. * Yantravivaranopanisat. Substance--Paper. Size-16x1 inches. Character--Andhra. Folios---13-20. Lines on a page-7. Letters in a line-58. Age of Ms.-Old. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy