SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ 450 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. विद: प्रतिपाद्यविषयः No. 412 कोशवत्. वक्तव्यविशेषः No. 412 कोशवत् . No. 414 (1682/10). मैत्रायणीयोपनिषत् . Maitrāyaniyopanișat. Substance-Palm-leaf. Letters in a line- -32. Size-151 x 14 inches. Age of Ms.-Old. Character-Grantha. Condition of Ms.-Good. Correct or incorrect--Correct. Folios-62-75. Complete or incompleteLines on a page--5. Complete. उपक्रमः बृहद्रथो ह वै नाम राजा राज्य इष्टं पुत्रं निधापयित्वा इदमशाश्वत मन्यमानश्शरीरं वैराग्यमुपेतोऽरण्यं निर्जगाम । स तत्र परमं तप आस्थाय आदित्यमीक्षमाण ऊर्ध्वबाहुस्तिष्ठत्यन्ते सहस्रस्य मुनरन्तिकमाजगाम अग्निारवाधूमकस्तेजसा निर्दहनिवात्मविद्भगवान् शाकायन्य उत्तिष्ठोत्तिष्ठ वरं वृणीष्वेति राजानमब्रवीत् । स तस्मै नमस्कृत्योवाच ॥ उपसंहारः___ अग्निना पिहितस्सहस्राक्षण हिरण्मयेनानन्देनैष वाव विजिशासितव्योऽन्वेष्टव्यस्सर्वभूतेभ्योऽभयं दत्त्वाऽरण्यं गत्वाऽथ बहिः कृत्वेन्द्रियार्थान् स्वाच्छरीरादुपलभतेऽथैनमिति ॥ विश्वरूपं हरिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम् । सहस्ररश्मिशतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ॥ ॥मैत्रायणीयोपनिषत् संपूर्णा ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy