SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ अनिषत् GOVERNMENT ORIENTAL LIBRARY. MYSORE 449 प्रांतपाद्यविषयः--- अत्रादो नयभिः श्लाकैः पुरुषसूक्तार्थ संगृह्य पादचतुरयात्मकेन परमपुरुषेण पादत्रयात्मकतयोर्ध्वमवस्थाय गृहीततुरीयानिरुद्धरूंपण तन ब्रह्मोपदेशद्वारा जगत्सर्जनमभिधाय तस्यैव परमपुरुषस्य सर्वैस्तत्तदूपेणोपास्यत्वमुपवर्ण्य तापत्रयपदकोशषड़गपञ्चकोशषड्भावषडूर्मिषड्भ्रमानिार्दश्य तद्विधुरस्य ब्रह्मणः स्वरूपं प्रकाश्य एतदुपनिषत्पाठ. फलं च विस्तरेणानुवर्णितं दृश्यते ।। वक्तव्यावशेषः इयमुपनिषदादौ पष्ठं श्लोकमारभ्य समग्रा अस्मिन् कोशे परिदृश्यते । ऋक्शाखान्तर्गतेतीयमुपनिषन्मुद्रिता च ॥ No. 413 (B 483 1). मुद्गलोपनिषत्. Mudgalopanisat. Substance-Paper. Age of Ms. -Modern. Size -8x6 inches. Condition of Ms.--Good. Character - Andhra. Folios-5. Correct or incorrect-Correct. Lines on a page-11. Complete or incompleteLetters in a line-16. ___Complete. उपक्रमः-- वाङले मनसीति शान्तिः ॥ पुरुषसूक्तार्थनिर्णयं व्याख्यास्यामःपुरुषसंहितायां पुरुषसूक्तार्थस्संग्रहेण प्रोच्यते । सहस्रशीर्षत्यत्र त्य] सशब्दोऽनन्तवाचकः । अनन्तयोजनं प्राह दशाङ्गुलवचस्तथा ॥ उपसंहारः No. 41: कोशवत्. 29 D.C.M. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy