SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ 448 DESCRIPTIVE CATALOGUE OF SANSKRIT Mss. वेदः No. 412 (4136/1). मुद्गलोपनिषत् . Mudgalopanisat. Substance-Palm-leaf. | Letters in a line-50. Size-91 x 2 inches. Age of Ms.-Old. Character-Andhra. Condition of Ms.--Good. Correct or incorrect-Correct. Folios-7. Complete or incomplete--- InLines on a page-15. complete. उपक्रमः यत्पुरुषेणेत्यनया सृष्टियज्ञस्समीरितः । सप्तास्यासन् परिधयस्समिधश्च समीरिताः ।। तं यज्ञमिति मन्त्रेण सृष्टियज्ञस्समीरितः । अनेनैव च मन्त्रेण मोक्षश्च समुदीरितः ॥ तस्मादिति च मन्त्रण जगत्सृष्टिस्समीरिता । वेदाहमिति मन्त्राभ्यां वैभवं कथित हरेः ॥ उपसंहारः __ तस्मादेतत्पुरुषसूक्तार्थमतिरहस्यं राजगुह्यं देवगुह्यं गुह्यादपि गुह्यतरं नादीक्षितायोपदिशेत् । 1 नानूचानाय नायज्ञशीलाय नावैष्णवाय नायोगिने नाबहुभाषिणे नाप्रियवादिने नासंवत्सरवेदिने ना. तुष्टाय नाधीतवेदायोपदिशेत् । गुरुरप्येवं विच्छुचौ देशे पुण्यनक्षत्रे प्राणानायम्य पुरुषं ध्यायन् उपसन्नाय शिष्याय दक्षिणे कर्णे पुरुषसूक्तार्थमुपदिशेत् । विद्वान् न बहुशो वदेत् , ' यातयामो भवति । असकृत्कर्णमुपदिशेत् । कुर्वाणोऽध्येताऽध्यापकश्च इह जन्मनि पुरुषो भवतीत्युपनिषत् ।। वाङझे मनसीति शान्तिः ।। ॥ मुद्गलोपनिषत् समाप्ता ॥ 1 नानन चानाय ? न बहु. 3 नानधीत. विच्छुद्धे देशे. यातायामो. एतत्कुर्वाणो, इति लिखितकोशान्तरे पाठाः. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy