SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ उपनिषत्] GOVERNMENT ORIENTAL LIBRARY. MYSORE 451 प्रतिपाद्य विषयः -- बृहद्रथशा कायन्य प्रश्नोपदेशरूपायामस्यां प्रपाठकपट्कात्मना परि दृश्यमानायामुपनिषदि - प्रथमे प्रपाठके मरुन्नामक राजपुत्रेण वृहद्रथनाम्ना जगदिवे क्षयिष्णु पश्यता निर्विण्णेन वैराग्याधिगमप्रकारः कथ्यते ॥ द्वितीये प्रपाठके - प्रजापतिसकाशाद्वालखिल्यैरधिगतं तैश्च मैत्रेयायोपदिष्टमन्तरात्मस्वरूपादिकं मैत्रेयादधिगम्य शाकायन्येन बृहद्रथाय राज्ञ उपदिश्यते ॥ तृतीये तस्मा एव राज्ञे तेनैव मुनिना भूतात्मस्वरूपादिकमुप दिश्यत ॥ तुरीये - भूतात्मन उत्तमगत्यवाप्तिसाधनादिकमुपदिश्यते ॥ पञ्चमे ब्रह्मणां मूर्तीमूर्त स्वरूपनिरूपणपूर्वक मुद्द्रीयादिस्वरूपमुपदिश्य ब्रह्मणः स्वरूपं बहुधा प्रपञ्चयते ॥ वक्तव्य विशेषः मुद्रितकोशवत् अस्मिन् कोशे अत्रत्यैतल्लिखित कोशान्तरापेक्षयाऽन्ते प्रपाठकद्वयमधिकं दृश्यते । अस्या उपनिषदो मैत्रायण्युपनिषदि - त्यपि व्यपदेशो दृश्यते । मैत्रेय्युपनिषन्नाम्ना इतस्संगृहीताऽन्याऽप्युपनिषदृश्यते 11 -- No. 415 (B 484/1). मैत्रायणीयोपनिषत् . Maitrāyaṇiyopaniṣat. Substance-Paper. Size - 8 x 6 inches. Character-Indhra. Folios-183-192. Lines on a page-11. Letters in a line-20. D.C.M. Shree Sudharmaswami Gyanbhandar-Umara, Surat Age of Ms.--Modern. Condition of Ms.—Good. Correct or incorrect - Correct. Complete or incomplete—Iucomplete. 29* www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy