SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ उपनिषत् GOVERNMENT ORIENTAL LIBRARY, MYSORE 443 वक्तव्यविशेषः No. 405 कोशवत्. No. 407 (C 1516/1). मुक्तिकोपनिषत् . Muktikopanișat. Substance-Paper. __Letters in a line-32. Size-10 x 43 inches. Age of Ms.--Old. Character-Andhra. Condition of Ms.-Good. Correct or incorrect-Correct. Folios-11 Complete or incompleteLines on a page -- 9. Complete. उपक्रमः ओं पूर्णमद इति शान्तिः ॥ अयोध्यानगरे रम्य रत्नमण्डपमध्यमे । सीताभरतसौमित्रिशत्रुघ्नायैस्समन्वितम् ॥ सनकाद्यैर्मुनिगणैः वसिष्ठाद्यैश्शुकादिभिः । अन्यैर्भागवतैश्चापि स्तूयमानमहर्निशम् ॥ धीविक्रियासहस्राणां साक्षिणं निर्विकारिणम् । स्वरूपध्याननिरतं समाधिविरमे हारम् ॥ भक्त्या शुश्रूषया रामं स्तुवन् पप्रच्छ मारुतिः ॥ उपसंहारः दृशिस्तु शुद्धोऽहमविक्रियात्मको न मेऽस्ति किञ्चिद्विषयस्वभावतः। पुरास्तिरश्चोर्वमधश्च सर्वतः सुपूर्णभूमाऽहमिताह भावय ॥ अजोऽमरश्चैव तथाऽजरोऽमृतः स्वयंप्रभस्सर्वगतोऽहमव्ययः । न कारणं कार्यमतीत्य निर्मलः सदैव तृप्तोऽहमितीह भावय ॥ . जीवन्मुक्तपदं त्यक्ता स्वदेहे कालसात्कृते । विशत्यदेहमुक्तत्वं पवनोऽस्पन्दतामिव ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy