SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ 442 DESCRIPTIVE CATALOGUE OF SANSKRIT Mss. [वेद: प्रतिपाद्यविषयः___ अस्यामुपनिषदि प्रणवे पादचतुष्टयं प्रकाश्य तत्र ब्रह्मोपासनाप्रकारोऽनुवर्णितो दृश्यते ॥ __अन्ते चैतदुपनिषदर्थप्रतिपादका एकोनत्रिंशच्छलोका दृश्यन्ते । तेच विशिष्टाद्वैतमतानुयायिरगरामानुजमुनिभिरव्याख्याताः, कूरनारायणमुनिभिस्तु उपनिषद्धटकत्वेनाभिमत्य व्याख्याता दृश्यन्ते ॥ वक्तव्यविशेषः____ अत्रान्ते परिदृश्यमाना गौडपादीयाः कारिकास्सर्वा अप्यतिभिः ाख्याता दृश्यन्ते । इतरैरपि कैश्चित्तत्रादावुपलभ्यमाना एकोनत्रिंश च्छलोकाः परमेतदुपनिषदर्थसंग्राहकत्वादेत दुपनिषदन्तर्गता इति मत्वा व्याख्याता दृश्यन्ते । एतन्मते कोशेऽस्मिन् एकोनत्रिंशच्छलोकलेखनात्परं 'माण्डूक्योपनिषत्समाप्ता' इति परिदृश्यमानं लेखनमयानुकूल्यमादधाति ॥ No. 406 (B 480/1). माण्डूक्योपनिषत्. Mānļūkyopanişat. Substance--Paper. Age of Ms.-Modern. Size-8x6 inches. Condition of Ms.--Good. Character-Andhra. Folios-65-68. Correct or incorrect-Correct. Lines on a page-11. Complete or incompleteLetters in a line-19. complete. उपक्रमः No. 405 कोशवत्. उपसंहारः No. 405 कोशवत्. प्रतिपाद्यविषयः No. 405 कोशवत्. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy