SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ उपनिषत् GOVERNMENT ORIENTAL LIBRARY, MYSORE 441 No. 405 (1958/7). माण्डूक्योपनिषत् गौडपादोपनिषत्कारिकायुता. Mānļūkyopanişat with Goudapáda Upavişat Kārikā. Substance-Palm-leaf. Letters in a line-90. Size-18 x 1} inches. Age of Ms.-Old Character-Nagari. Condition of Ms.-Good. Correct or incorrect---Correct. Folios-20-21. Complete or incompleteLines on a page--10. Complete. उपक्रमः-- हारः ओम् ॥ ओमित्येतदक्षरमिद सर्व तस्योपव्याख्यानं भूतं भवद्भविष्यदिति सर्वमोकार एव । यच्चान्यत्रिकालातीतं तदप्योंकार एव । सव ह्यतत् ब्रह्म अयमात्मा ब्रह्म सोऽयमात्मा चतुष्पात् ॥ कारिका वहिःप्रज्ञो विभुर्विश्वो ह्यन्तःप्रज्ञस्तु तैजसः । घनप्रज्ञस्तथा प्राज्ञ एक एव त्रिधा स्मृतः॥ दक्षिणाक्षिमुखे विश्वो मनस्यन्तश्च तैजसः । आकाशे च हृदि प्राज्ञस्त्रिधा देहे व्यवस्थितः ॥ उपसंहारः अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमश्शिवोऽद्वैत एवमोंकार आत्मैव संविशत्यात्मानं य एवं वेद इत्युपनिषत् ।। कारिका प्रणवं हीश्वरं विद्यात् सर्वस्य हृदय स्थितम् । सर्वव्यापिनमोंकारं मत्वा धीरो न शोचति ॥ अमात्रोऽनन्तमात्रश्च द्वैतस्यापशमश्शिवः.। ओंकारो विदितो यन स मुनिनो जनः ॥ स मुनिर्नेतरो जन इति ॥ ॥ इति माण्डूक्योपनिषत् समाता ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy