SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ 444 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. at: तदेतहचाऽभ्युक्तम् । ओं तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवाव चक्षुराततम् । तद्विप्रासो विपन्यवो जागृवांसस्समिन्यत । विष्णार्यत्परमं पदम् ॥ ओं सत्यमित्युपनिषत् ॥ ओं पूर्णमद इति शान्तिः॥ ॥ मुक्तिकोपनिषत् समाता ॥ प्रतिपाद्यविषयः मारुतिरामप्रश्नोत्तररूपायामस्यामुपनिषदि प्रथमाध्याये अगादिवेदानां चतुर्णा क्रमेण एकविंशतिनवाधिकशतसहस्रपञ्चाशच्छाखाभेदानिर्दिश्य प्रतिशाखमेकैकोपनिषदित्याभिधाय तत्प्रतिपादितमुक्तिस्वरूपमुपवर्ण्य उपनिषत्सु एकस्यैव माण्डूक्यस्य, तदभावे दशोपनिषदां, तदभावे द्वात्रिंशदुपनिषदां. तदभावे चाष्टोत्तरशतोपनिषदां ब्रह्मज्ञानसाधकत्वमित्युपवर्ण्य तासां नामानि शान्तिमन्त्राश्चाभिहिता दृश्यन्ते ॥ द्वितीयेऽध्याये--मुक्तिचातुर्विध्यं निरूप्य तत्साधनोपायः प्रदर्यते॥ वक्तव्यविशेषः अस्मिन् कोशे इयमुपनिषत् समग्रोपलभ्यते मुद्रिता च ॥ No. 408 (B 481/1). मुक्तिकोपनिषत. Muktikopanisat. Substance-Paper. Age of Ms. - Modern. Size-8x6 inches. Condition of Ms.--Good. Character-Andhra. Folios-15. Correct or incorrect-Correct. Lines on a page---13. Complete or incompleteLetters in a line-16. । Complete. उपक्रमः No. 407 कोशवत. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy