SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. . प्रतिपाद्यविषयः___अत्र शक्तिलक्ष्मीदेवताका गायत्रीमन्त्राः तत्तद्गतपदाक्षरादिनिरूपणपूर्वकं विवियन्ते ॥ वक्तव्याविशेषः अमुद्रितयमुपनिषत् । कोशेऽस्मिन्नस्यामुपनिषद्यादौ मध्ये च पत्रद्वयं लुप्तम् ॥ No. 395 (1973/20). Substance-Palm-leaf. Size-15x1 inch. Character-Nagari. Folios-225-226. Lines on a page-4. Letters in a line-68. मन्बोपनिषत्. Mantropanisat. | Age of Ms.-Old. Condition of Ms.--Good. Correct or incorrect-Correct. Complete or incomplete___Complete. उपक्रमः--- हरिः ओम् । अष्टपादं शुचिं हंसं त्रिसूत्रमणि(णु)मव्ययम् । त्रिवनिं तेजसोऽहं सर्वतः पश्यन्न पश्यति ॥ भूतसम्मोहने काले भिन्ने तमसि वैखरे । अतः पश्यन्ति सत्वस्था निर्गुणं गुणगहरे ॥ अशक्यः सोऽन्यथा द्रष्टुं ध्यायमानः कुमारकैः । विकारजननी'माज्ञां अष्टरूपामजां ध्रुवाम् ॥ उपसंहारः यस्मिन् भावाः प्रलीयन्ते लीनाचाव्यक्ततां ययुः। पश्यन्ति व्यक्ततां भूयो जायन्ते बुद्धदा इव ॥ क्षेत्राधिष्ठितं चैव कारणैर्विद्यते पुनः। ब्रह्म ब्रह्मेत्यथायान्ति ये विदुर्ब्राह्मणास्तथा ॥ 1 'मज्ञां' इति कोशान्तरे पाठः. 2 एवं स भगवान् देवः पश्यत्यन्ते पुतःपुनः. इति कोशान्तरेऽधिकं दृश्यते. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy