SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ उपनिषत् GOVERNMENT ORIENTAL LIBRARY, MYSORE अत्रैव ते लयं यान्ति लीनाश्चाव्यक्तशालिनः । लीनाश्वाव्यक्तशालिन इति ॥ ॥ इति मन्त्रोपनिषत्समाप्ता ॥ प्रतिपाद्यविषयः अत्र आत्मचैतन्यवत्या मूलप्रकृतेः जगद्विकारजनायेत्रीत्वं प्रतिपाद्य तद्विशिष्टस्य अव्यक्तस्य अनेकशाखाभेदेन अनेकैरुपास्यत्वादिकं च कथितम् ॥ -- वक्तव्य विशेष: अस्मिन् कोश समग्रेयमुपनिषत् परिदृश्यते । मन्त्रिकोपनिषदिति नाम्ना शुक्लयजुश्शाखान्तर्गतेतीयमुप नियन्मुद्रिता दृश्यते ॥ उपक्रम: Substance-Palm-leaf. Size-9 x 14 inches. Character - Grantha. Folios – 21-23. Lines on a page-6. Letters in a line - 30. उपसंहार : No. 395 कोशवत् . No. 396 (3621/12). मन्त्रोपनिषत् . Mantropanişat. No. 395 कोशवत्. प्रतिपाद्यविषय:-- No. 395 कोशवत् . वक्तव्य विशेषः 431 No. 395 कोशवत्.. Shree Sudharmaswami Gyanbhandar-Umara, Surat Age of Ms.-Old. Condition of Ms. -- Good. Correct or incorrect-- Correct.. Complete or incomplete— Complete. www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy