SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ उपनिषत्] GOVERNMENT ORIENTAL LIBRARY, MYSORE No. 394 115 1 । . * मन्त्रविवरणोपनिषत्. Mantravivaraṇopaniṣat. Substance-Palm-leaf. Size—16 × 1 inches. Character--Andbra. Folios - 10-12. Lines on a page-7. उपक्रम :--- 429 Subject in brief: – This Upanisat describes, in detail, the letters and the words constituting the Gayatri incantations invoking the Sakti and Goddess Laksmi. Letters in a line-58. Age of Ms. -- Old. Condition of Ms. - Good. Correct or incorrect - Correct. Complete or incomplete--Incomplete. हृदयागारवासिनी हृल्लेखेत्यादिना स्पष्टं वाग्भावं कूटं पञ्चाक्षरं पञ्चभूतजननं पञ्चकलालयं व्याचक्षत इति य एवं वेद । अथातः परं कामकलालयं कामराजकूटं व्याख्यास्यामः- - भर्गो देवस्येति कामराजकूटं तत्सवितुर्वरेणिय इति द्वात्रिंशदक्षरं पठित्वा तदिति परमात्मा सदाशिवोऽक्षरं विमलं निरुपाधितात्मप्रतिपादकः ? - उपसंहारः Shree Sudharmaswami Gyanbhandar-Umara, Surat अरुणकमलसंस्था तद्रजःपुञ्जवर्णा करकमलधृतिष्ठा भयुग्माम्बुजा च । मणिमकुटविचित्रालङ्कृता पुष्पजालैः भवतु भुवनमातः सन्ततं श्रियै नमः (च श्रियै नः) ॥ सक्तुमिव तितउना पुनन्तो यत्र धीरा मनसा वाचमक्रत । अत्रासखायस्सख्यानि जानते भद्वैषां लक्ष्मीर्निहिताऽधिवाचि । य एवं वेदे - त्युपनिषत् ॥ ॥ इति ऋकछावाभिसंहितायां मन्त्रविवरणोपनिषत् समाप्ता ॥ www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy