SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ उपनिषत् GOVERNMENT ORIENTAL LIBRARY. MYSORE 427 इति श्रीमत्परमहंसपरिव्राजका_यश्रीशङ्करा यीवरीबतायां ? ॥ मठाम्नायोपनिषदः समामाः ॥ प्रतिपाद्यविषयः अत्र गुरुवन्दनपूर्वकं जम्बूद्वीपस्य पश्चिमपूर्वोत्तरदक्षिणदिक्षु मठानिर्दिश्य तत्तन्मठेषु अनुष्ठयसम्प्रदायप्रदर्शनपूर्वक तत्तन्मठेषु अर्चनीयदेवता निर्णीय तत्राभ्यसनीयेवदशास्त्रनाम च प्रदर्शितम् । एवमेव ऊर्ध्वं सुमेरौ प्रदर्शितम् । तथैव परमात्मनो मठत्वरूपणपूर्वकं तस्मिन् मठे कर्तव्यं चाभिधाय जम्बूद्वीपे संन्यासग्रहणसंकल्पोऽप्यभ्यधायि ॥ वक्तव्यविशेषः ___ इयं शङ्कराचार्यावरचितेति कोशेऽस्मिन्नन्ते लेखदर्शनादियं नोपनिषदिति सुस्पष्टम् । तन्मतसंप्रदायरहस्यप्रकाशकत्वात्तथा व्यपदेशन उपनिषादयमिति लिखितेत्यवसीयते ॥ No. 393 (B 475/1). मण्डलब्राह्मणोपनिषत् . Mandalabrábmanopanișat. Substance-Paper. Age of Ms..-Modern. Size-8x6 inches. Condition of Ms.-Good. Character-Andhra. Folios-1-10. Correct or incorrect-Correct. Lines on a page-13. Complete or incompleteLetters in a line--16. Complete. उपक्रमः पूर्णमद इति शान्तिः ॥ याज्ञवल्क्यो ह महामुनिरादित्यलोकं जगाम । तमादित्यं नत्वा भो भगवन्नादित्य आत्मतत्त्वमनुब्रीति । स होवाच नारायणः । ज्ञानयुक्तो यमाद्यष्टाङ्गयोग उच्यते । शीतोष्णाहारनिद्राः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy