SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ 4:26 Lines on a page-12. Letters in a line -- 16. Age of Ms. – Modern. Condition of Ms. - Good. DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. उपक्रम: Correct correct. Complete or incompleteComplete. Subject in brief : - This work cannot be called an Upanisat since it is written at the end that it was composed by Sankarācārya. Because it reveals the secrets of Saukara's system of Philosophy, it might have been termed an Upaniṣat. or अखण्डमण्डलाकारं व्याप्तं येन चराचरम् । तत्पदं दृश्यते येन तस्मै श्रीगुरवे नमः ॥ incorrect-In श्रीगुरुभ्यो नमः । ऊर्ध्वाम्नाय गुरूपदेशभवनं ओङ्कारसिद्धासनं सिद्धाचार (र्य) वन्दितं समस्तवेदवेदाङ्गसारं निर्माण्यं परात्परं निरअनं ज्ञानार्थं षट्चक्रजाग्रदवस्थानिर्णयं परावाचा परात्परं सर्वसाक्षिधृतं चिन्मयं ज्योतिर्लिङ्गं निराकारं गलितं पूर्णप्रभाशोभितं शान्तं चन्द्रोदयं नित्यं समनस्तमै ? श्रीगुरुचैतन्यं प्रणमाम्यहम् ॥ · औं प्रथमे पश्चिमानाये शारदामठः कीटवादी सम्प्रदायतीर्थाश्रम पदं । द्वारकाक्षेत्रं | सिद्धेश्वरो देवता भद्रकाळी देवी । ब्रह्मस्वरूपाचार्यः गङ्गागोमतीतीर्थ | स्वरूपब्रह्मचारी । सामवेदपठनम् | तत्त्वमस्यादिवाक्यविचारणम् । नित्यानित्यविवेकेन आत्मोपस्थितिः । आत्मतीर्थे अत्मोद्धारार्थं अपरोक्षसाक्षात्कारार्थं संन्यासग्रहणम् । कुलजानते नमते ? ओं नमो नारायणाय ॥ उपसंहारः ओं सप्तम जम्बूद्वीपे साम्ये ज्ञानशिखानां सूत्रवेदवेद्यकानां (वेद्यक्यानां श्रद्धानदी विमलानीर्थं आत्मलिङ्गं सत्यार्थविचारणं नित्यानित्यविवेकेन आत्मोपस्थितिः आत्मतीर्थ आत्मोद्धारार्थज्ञानापरोक्षसाक्षात्कारार्थ . संन्यास ग्रहणं करिष्ये ओं नमो नारायण इति ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy