SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ उपनिषत्] GOVERNMENT ORIENTAL LIBRARY, MYSORE उपसंहारः त्रिकालमेतत्प्रयुञ्जानः सर्ववेदपारायणफलमवाप्नोति । सर्वतीर्थफलमश्रुते । अनपब्रुवन् सर्वमायुरेति विन्दते प्राजापत्यं रायस्पोषं गौपत्यम् । एवमावर्तयेदुपनिषदमित्याह भगवान् सदाशिवस्साम्ब सदाशिव स्साम्बः ॥ प्रतिपाद्यविषयः No. 382 कोशे द्रष्टव्यः. वक्तव्यविशेषः - कोशेऽस्मिन्नेतदुपनिषदि प्रथमाध्यायमात्रमुपलभ्यते ॥ Substance-Palm-leaf. Size - 16 × 12 inches. Character~~āndhra. Folios - 25-27. Lines on a page-6. No. 385 (115/4). भावनोपनिषत् . Bhā vanopanisat. उपक्रमः 419 Letters in a line- -50. Age of Ms. -- Old. Condition of Ms.-Good. Correct or incorrect--Correct. Complete or_incompleteComplete. श्रीगुरुस्सर्वकारणभूता शक्तिः । तेन नवरन्धरूपो देहः । नवचक्ररूपं श्रीचक्रम् । वाराही पितृरूपा 1 कुरुकुळळावळिर्देवता माता । पुरुषार्थास्सागराः । देहो नवरत्नद्वीपः त्वगादिसप्तधातुरोमसंयुक्तः । सङ्कल्पाः कल्पतरवः । तेजः कल्पकोद्यानम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat 2 16 'कुरुकुला भेरुण्डा देवता ' आधार नवकाशक्त प्रस्तुगादिसप्तधातुभिरनेकैस्संयुक्तः ’ इति पाठः कोशान्तरे ॥ D.C.M. 27* www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy