SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ 418 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. aa:. उपक्रम: No. 382 कोशवत्. उपसंहारः__कापिलेनाज्येनाभिषिच्य स्वर्णस्तेयात्पूतो भवति । मधुनाऽभिषिच्य गुरुदारगमनात्पूतो भवति । सितया शर्करयाऽभिषिच्य सर्वजीव. बधात्पूतो भवति । क्षीरादिभिरेतैरभिषिच्य सर्वानवाप्नोति कामान् । इत्येकैकं महान् प्रस्थशतं महान् ? प्रस्थशतमानैः शतैरभिपूज्य मुक्तो भवति संसारबन्धनात् । मामेव शिवलिङ्गरूपिणमाञयां पौर्णमास्याममावास्यां वा महाव्यतीपाते ग्रहणे संक्रान्तावभिषिच्य तिलैः प्रतिपाद्यविषयः No. 382 कोशे द्रष्टव्यः. वक्तव्यविशेषः-- असमग्रद्वितीयाध्यायान्तयमुपनिषदस्मिन् कोशे दृश्यते ॥ No. 384 (B 472). भस्मजाबालोपनिषत्. Bhasmajā bālopanișat. Substance-Paper. Letters in a line-18. Size-8x6 inches. Age of Ms.--Modern. Condition of Ms.-Good. Character--Andhra. Correct or incorrect-Correct. Folios-4. Complete or incomplete -In. Lines on a page-13. complete. उपक्रमः No. 382 कोशवत्. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy