SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY, MYSORE अनन्तेन्दुरविप्रभं व्याघ्रचर्माम्बरधरं मृगहस्तं भस्मोद्धृळितविग्रहं तिर्यस्त्रिपुण्ड्रेरखाविराजमानफालप्रदेशं स्मितसम्पूर्णपञ्चविधपञ्चाननं वीरासनारूढमप्रमेयमनाद्यन्तं निष्कळं निर्गुणं शान्तं निरञ्जनमनामयं उपसंहारः- ततश्शुद्ध मां प्रपद्यन्ते चान्तर्गृहं रेतो मूत्रं वा विसृजन्ति तदा तेन सिञ्चते पितृन् तमेव पापकारिणं मृतं पश्यन् नीललोहितो भैरवस्तं पातयत्यस्त्रमण्डले जलज्जलन कुण्डेष्वन्येष्वपि । ततश्वाप्रमादेन निवसेत्काइयां लिङ्गरूपिण्यामित्युपनिषत् ॥ प्रतिपाद्यविषय: भुसुण्डमहादेवप्रश्नोत्तररूपायामध्याय द्वितयविभक्तायामस्यामुपनिपदि - शिवस्य सर्वोत्तमत्वप्रतिपादनं भस्मधारणविधिः, भस्मधारणेऽ, धारणे च कर्मसु योग्यत्वायोग्यत्वीनर्धारणं, भस्माधारणे च प्रत्यवायप्रदर्शनं, उपासनार्थं प्रणवपञ्चाश्चर्यादि शैव मन्त्राणामुपदेशः, शिवस्य तत्त्वनिरूपणपूर्वकमनेकधा तदभिषेकतत्पूजनफलादिकथनं वेत्येतत्सर्वं प्रपश्चितं दृश्यते ॥ वक्तव्यविशेषः न्र ॥ कोशेऽस्मिन् इयमुपनिषत्समग्रा दृश्यते । अथर्वशाखीयेति मुद्रिता No. 383 ( B 913/4). भस्मजाबालोपनिषत्. Bhasmajā bālopaniṣat. Substance-Paper. Size-8 x 6 inches. Character-Andhra. Folios - 36-42. Lines on a page-15. Letters in a line - 22. D.C.M. 417 Shree Sudharmaswami Gyanbhandar-Umara, Surat Age of Ms.--Old. Condition of Ms.- Good. Correct or incorrect-Not so very correct. Complete or incomplete—Incomplete. 7 www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy