SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ 416 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [वेद:उपसंहारः सोsहंभाव धृतलिङ्गस्य चित्ते परोपकारं शिवकार्यं विचिन्त्यात् ॥ कृताकृतं दानमिदं प्रणीतं देयं तच्च शिवबुद्धया न चान्यत् । न योगयुक्तोऽपि न चावधूतः परं भावं नयति शिवभक्तस्य लोके तदेतल्लिङ्गाङ्गसामरस्यविविदिषुरिदमद्री ( धी) यात्परं भावमुपैतीति वेदवचनं भवति भवतीति । ओमित्युपनिषत् ॥ ॥ भक्तियोगोपीनघत्समाप्ता ॥ प्रतिपाद्यविषयः अत्र परमशिवलिङ्गाङ्गसामरस्यमापन्नस्य योग सिद्धस्यावधूतस्य धर्मा विस्तरतः प्रतिपादिता दृश्यन्ते | वक्तव्यविशेषः अमुद्रितेयमुपनिषत्, अस्मिन् कोशे समग्रा च दृश्यते । सर्वास्त्रयुपनिषत्सु प्राय आदौ परिदृश्यमानः तत्तच्छाखीय शान्ति मन्त्र पाठोऽत्र न दृश्यते ॥ No. 382 (3581/24). भस्मजाबालोपनिषत् . Bhasma Jābālopaniṣat. Substance-Palm-leaf. Size – 20 × 24 inches. Character—Andhra. Folios- 30-32. Lines on a page-13. Letters in a line - 106. Age of Ms. — Ancient. Condition of Ms. - Good. Correct or incorrect — Correct. Complete or incompleteComplete. उपक्रम:-- ओं। भद्रं कर्णेभिरिति शान्तिः । अथ जावालो भुसुण्डः कैलासशिखरावासं ओङ्कारस्वरूपिणं महादेवमुमादेहार्धशेखरं सोमसूर्याग्निनयनं www.umaragyanbhandar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy