SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ 420 DESCRIPTIVE CATALOGUE OF SANSKRIT YSS. उपसंहार-.-. त्वमस्ति नास्ति कर्तव्यमकर्तव्यमिति विकल्पानामात्मविलापनं होमः । भावनया विषयाणां भेदभावनं तत्करणम्। पञ्चदशतिथिरूपेण कालस्य परिणामावलोकनम् । पञ्चदश नित्याः । मुहूर्तत्रयं मुहूर्तद्वयं मुहूतमात्रं घटिकामात्रं वा भावनां करोति स जीवन्मुक्तो भवति स जीवन्मुक्तो भवति स जीवन्मुक्तो भवति। कादिहादियथोक्तंन भावनायां प्रतिपादितः । य एवं वेदेत्युपनिषत् ॥ प्रतिपाद्यविषयः--- अस्यामुपनिषदि नवरन्ध्रमयदेहस्यैव नवशक्तिमयश्रीचक्रत्वरूपणेन तत्र भावनयैव कर्तव्यं पीठाद्यनुकल्पनमाभिधाय तदाराधनक्रमो मानसोऽभिधीयते ॥ वक्तव्यविशेषः--- मुद्रितैतल्लिखितकोशयोः सूत्रेषु तत्रतत्र किंचिन्न्यूनाधिकभावो दृश्यते । अस्मिन् कोशे इयमुपनिषत् समग्रा दृश्यते. अथर्वशाखान्तगतेति मुद्रिता च ॥ No. 386 (B677). Substance-Paper. Size- 61x4 inches. Character-Nagari. Folios-6. Lines on a page-7. Letters in a line-16. भावनोपनिषत्. Bhavanopanisat. Age of Ms.-Old. Condition of Ms.-Good. Correct or incorrect- In correct. Complete or incomplete Complete. उपक्रमः No. 385 कोशवत्. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy