SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ 410 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. उपसंहारः - No. 373 कोशवत् . प्रतिपाद्यविषय: No. 373 कोशवत्. वक्तव्य विशेषः No. 373 कोशवत . उपक्रमः Substance-Palm-leaf. Size— 152 × 12 inches. Character—Nāgari. Folios-6-8. Lines on a page-6. Letters in a line - 51. No. 375 (1643/4 ) . ब्रह्मोपनिषत् . Brahmopanisat. उपसंहारः • Age of Ms. – Ancient. Condition eaten. हरिः ओम् ॥ अथास्य पुरुषस्य चत्वारि स्थानानि भवन्ति, नाभिर्हृदयं क . र्धा च । तत्र चतुष्पादं ब्रह्म विभाति । जागरिते ब्रह्मा, स्वप्न विष्णुः, सुषुप्तौ रुद्रः, तृतीयमक्षरम् । स आदित्यो विष्णुश्चेश्वरश्च । स्वयममनस्कमश्रोत्रमपाणिपादं ज्योतिर्विदितम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat [ वेद: - of Ms. - Worm. Correct or incorrect- Correct. Complete or incompleteComplete. जाग्रत्स्वप्ने तथा जीवो गच्छत्यागच्छते पुनः । नेत्रस्थं जागरितं विद्यात् कण्ठे स्वप्नं समाविशेत् ॥ सुषुप्तं हृदयस्थं तु तुरीयं मूर्धनि स्थितम् । यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ॥ www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy