SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRART, ITSORE 409 सर्वग्रासोऽस्म्यहं सर्वद्रष्टा सर्वानुभूरहम् । एवं यो वेद तत्त्वेन स वै पुरुष उच्यते ॥ इत्युपनिषत् ॥ ब्रह्मविद्योपनिषत्समाप्ता ॥ प्रतिपाद्यविषयः अत्र प्रणवस्वरूपविवरणं कृतम् । प्रणवोपासनाप्रकारा अनेकविधा विद्याश्च प्रदर्शिताः । तासु हंसविद्याया मुख्यत्वप्रतिपादनं कृतम् । निष्कळसकळभावविवेचनं ज्ञानमाहात्म्यं च दर्शितम् । ज्ञानसिद्धिर्योगनैवेति च निर्णीतम् । प्रणवहंसजपक्रमः कथितः । अहमर्थभावना चान्ते प्रकटीकृता दृश्यते ॥ वक्तव्याविशेषः ___ अस्मिन् कोशे इयमुपनिषत् समग्रा उपलभ्यते, याजुषीति मुद्रिता च ॥ No. 358 कोशे तु यद्यपीयं प्रणवोपनिषन्नाम्ना लिखिता दृश्यते, तथाऽपि लिखितकाशापेक्षयात्रान्त अधिको ग्रन्थभागो लिखितो दृश्यते । अधिकग्रन्थभागोपलम्भादस्या ब्रह्मविद्योपनिषदिति नामान्तरं स्यादित्यूहनीयम् ॥ No. 374 (1682/5). ब्रह्मविद्योपनिषत् (प्रणवोपनिषत् ). Brahmavidyopanișat. Substance-Palin-leaf. | Age of Ms.– Ancient. Size--154 x 1} inches. Condition of Ms.- Worm eaten bere and there. Character-Grantha. Correct or incorrect-InFolios-4. correct. Lines on a page-8. Coniplete or incomplete-- Letters in a line-32. | Complete. उपक्रमः No. 373 कोशवत्. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy