SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ 408 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. उपक्रमः Substance-Paper. Size - 8 x 6 inches. Character — Kannada. Folios-10. - No. 373 (B 471/1). ब्रह्मविद्योपनिषत् (प्रणवोपनिषत् ). Lines on a page—11. Letters in a line-16. Brahmavidyopaniṣat. पसंहारः- Age of Ms. – Modern. Condition of Ms.--Good. सह नाववत्विति शान्तिः ॥ प्रसादाद्ब्रह्मणस्तस्य विष्णोरद्भुतकर्मणः । रहस्यं ब्रह्मविद्यायां ध्रुवाग्निं सम्प्रचक्षते ॥ ओमित्येकाक्षरं ब्रह्म यदुक्तं ब्रह्मवादिभिः । शरीरं तस्य वक्ष्यामि स्थानं कालत्रयं तथा ॥ तत्र देवास्त्रयः प्रोक्ताः लोका देवास्त्रयोऽग्नयः । तिस्रो मात्राऽर्धमात्रा च त्र्यक्षरस्य शिवस्य तु ॥ ऋग्वेदो गार्हपत्यं च पृथिवी ब्रह्म एव च । अकारस्य शरीरं तु व्याख्यातं ब्रह्मवादिभिः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat Correct or incorrect — Correct. Complete or incompleteComplete. सर्वभूताधिवासोऽहं सर्वव्यापी स्वराडहम् । समस्तसाक्षी सर्वात्मा सर्वभूतगुहाशयः ॥ सर्वेन्द्रियगुणाभासः सर्वेन्द्रियविवर्जितः । स्थानत्रयव्यतीतोऽहं सर्वानुग्राहकोऽस्म्यहम् ॥ सच्चिदानन्दपूर्णात्मा सर्व प्रेमास्पदोऽस्म्यहम् । सच्चिदानन्दमात्रोऽहं स्वप्रकाशोऽस्मि चिद्धनः ॥ सत्यस्वरूपसन्मात्रः सिंहः (सिद्धः) सन्मात्रकोऽस्म्यहम् । सर्वाधिष्ठानसन्मात्रः स्वात्मबन्धहरोऽस्म्यहम् ॥ [वंदः www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy