SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ उपनिषत् ] GOVERNMENT ORIENTAL LIBRARY. MTSORE 407 दिश्यते । अध्यायाष्टकपरिमितमप्येतत् प्रथमद्वितीययोर्ब्रह्माप्रतिपादकत्वातृतीयस्याश्वमेधवियकत्वेऽपि ब्रह्मदृष्टिविधिरूपतया ब्रह्मात्मकत्वप्रतिपादनपरतया च ब्रह्मसंबन्धित्वेन तृतीयाध्यायप्रभृत्यध्यायषट्कपरिमित. मेवोपनिषदिति व्यवह्रियते । इयं चोपनिषन्मुद्रिता कोशेऽस्मिन् समग्रा च दृश्यते ॥ No. 372 (1682/11). बृहदारण्यकोपनिषत्. Bộbadāraṇyakopanișat. Substance-Palm-leaf. Age of Ms.- Ancient. Size-151x1 inches. Condition of Ms.-Good. Character-Grantha. Folios-76-187. Correct or incorrect-Correct. Lines on a page-5. Complete or incomplete-InLetters in a line-32 ___ complete. उपक्रमः सर्वस्यैतस्यात्ता भवति । सर्वमस्यान्नं भवति । य एवमेतददितेरदितित्वं वेद । सोऽकामयत भूयसा यज्ञेन भूयो यजेयेति ॥ उपसंहारः-- No. 371 कोशवत् . प्रतिपाद्यविषयः No. 371 कोशवत्. वक्तव्यविशेषः तृतीयाध्याये द्वितीयब्राह्मणमध्यभागमारभ्य समग्रोपनिषदस्मिन् कोशे उपलभ्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy