SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ 3917TI GOVERNMENT ORIENTAL LIBRARY, VYSORE 411 आनन्दमेतजीवस्य यज्ज्ञात्वा मुच्यते बुधः । सर्वव्यापिनमात्मानं क्षीरे सपिरिवार्पितम् ॥ आत्मविद्या तपोमूलं तद्ब्रह्मोपनिषत्पदम् ॥ तब्रह्मोपनिषत्पदमिति ॥ ॥ इति ब्रह्मोपनिषत्समामा ॥ प्रतिपाद्यविषयः अत्र आत्माभिव्यक्तिस्थानानि,ब्रह्मस्वरूपं, ब्रह्मोपासनाक्रमः, तत्फलं चाभिहितं दृश्यते ॥ वक्तव्यविशेषः कोशेऽस्मिन्नियमुपनिषत्समग्रा याजुषीति मुद्रिता च दृश्यते । कोशे ऽस्मिन्नादौ शान्तिमन्त्रपाठलखनं न दृश्यते ॥ No. 376 (1682/7). ब्रह्मोपनिषत्. Brahmopanisat. Substance-Palm-leaf. Age of Ms.---Ancient. Size-151 x 1 inches. Condition of Ms.-Good. Character-Grantha. Folios-7-8. Correct or incorrect-Correct. Lines on a page-8. Complete or incompleteLetters in a line-32. ___Complete. उपक्रमः No. 375 कोशवत्. उपसंहारः No. 375 कोशवत् . Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy