SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ 398 DESCRIPTIVE CATALOGUE OF SANSKRIT Mss. [वेदः कदाचिदासीनमुवाच बिल्वमुनिमहेशं भगवन्तमव्ययम् । विचार्य वक्तुं तु सनत्कुमारं प्रोवाच तस्मै भगवान् महशः ॥ पुरा जगन्मातृतपःप्रभावादासीन्महाविल्ववनस्पतिर्भुवि । आदित्य उद्गतो यस्मात्तस्माद्वैल्वजनिर्दुमः । उपसंहारः येन केन प्रकारेण बिल्वैकेनापि मां यज । तीर्थदानतपोयोगस्वाध्याया नैव तत्समाः ॥ बिल्वं विधानतः स्थाप्य वर्धयित्वा च तद्दकैः । यः पूजयति मां भक्तया सोऽहमेव न संशयः ॥ य एतदधीते ब्रह्महाऽब्रह्महा भवति । स्वर्णस्तेय्यस्तेयी भवति । सुरापाय्यपायी भवति । गुरुवधूगाम्यगामी भवति । महापातकोपपातकाञ्च पूतो भवति । न च पुनरावर्तते न च पुनरावर्तत इति ॥ ॥ ओ सह नाववत्विति शान्तिः ॥ इति बिल्वोपनिषत् समाप्ता ॥ प्रतिपाद्यविषयः बिल्वमुनिमहेश्वर प्रश्नोत्तररूपायामस्यामुपनिषदि बिल्वोत्पत्तिः, बिल्वमहिमा, बैल्वैर्दळश्शिवपूजाविधिः, तत्फलं चेत्येतत्सर्व सविस्तरं प्रतिपाद्यत ॥ वक्तव्यावशेष - अस्मिन् कोश समग्रेयमुपनिषद्दश्यते । अमुद्रिता चेयमुपनिषत् ॥ No. 365 (B 913/2). बृहजाबालपूर्वतापनीयोपनिषत् . Bșhad-jābālapūrvatāpaniyopanișat. Substance-Paper. Character-Grantha. Size -8x6 inches. | Folios-4-18. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy